B 334-8 Bṛhajjātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 334/8
Title: Bṛhajjātaka
Dimensions: 24.3 x 13.3 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3946
Remarks:


Reel No. B 334-8 Inventory No. 13000

Title Bṛhajjātaka

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available folios up to fol. 52v

Size 24.2 x 13.3 cm

Folios 52

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ. jjā. and in the lower right-hand margin under the word dīnānātha

Place of Deposit NAK

Accession No. 5/3946

Manuscript Features

On the cover-leaf is written bṛhañjātaka 62 dīnānātha.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

mūrtitve parikalpitaḥ śaśabhṛto vartmā punarjanmanām

ātmetyātmavidāṃ kratuś ca yajatāṃ bhartāmarajyotiṣāṃ

lokānāṃ pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau

vācaṃ naḥ sadadātv anekakiraṇas trailokyadīpo raviḥ 1

bhūyobhiḥ paṭubuddhibhiḥ paṭudhiyāṃ horāphalajñaptaye

śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣv api

horātaṃtramahārṇavaprataraṇe bhagnodyamānām ahaṃ

svalpaṃ vṛttavicitram arthabahulaṃ śāstraplavaṃ prārabhe 2 (fol. 1v1–6)

End

mṛtyur mṛtyugrahe kṣaṇena balibhis taddhātukopodbhavas

tat saṃyuktabhagātrajo bahubhavo vīryānvitair bhūribhiḥ

agnyaṃdvāyudhajojvarāmayakṛtas tṛṭkṣutkṛtas cāṣṭame

sūryādyair nidhane carādiṣu parasvādhvapradeśeṣvapi 1

śailāgnābhihatasya sūryakujayor mṛtyuḥ khabaṃdhus thayoḥ

kūpe maṃdaśaśāṃkabhūmitanayair baṃdhvasta karmasthitaiḥ

kanyāyāṃ svajanād vimoṣṇakarayoḥ pāpagrahair dṛṣtayoḥ

syā- (fol. 52v2-7)

«Sub-colophon:»

iti śrīvarāhamiharakṛte bṛhajjātake jātakādhyāyo dvāviṃśaḥ 22 (fol. 52v1-2)

Microfilm Details

Reel No. B 334/8

Date of Filming 01-08-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-03-2008

Bibliography