B 334-8 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 334/8
Title: Bṛhajjātaka
Dimensions: 24.3 x 13.3 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3946
Remarks:
Reel No. B 334-8 Inventory No. 13000
Title Bṛhajjātaka
Author Varāhamihira
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, available folios up to fol. 52v
Size 24.2 x 13.3 cm
Folios 52
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title bṛ. jjā. and in the lower right-hand margin under the word dīnānātha
Place of Deposit NAK
Accession No. 5/3946
Manuscript Features
On the cover-leaf is written bṛhañjātaka 62 dīnānātha.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ
mūrtitve parikalpitaḥ śaśabhṛto vartmā punarjanmanām
ātmetyātmavidāṃ kratuś ca yajatāṃ bhartāmarajyotiṣāṃ
lokānāṃ pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau
vācaṃ naḥ sadadātv anekakiraṇas trailokyadīpo raviḥ 1
bhūyobhiḥ paṭubuddhibhiḥ paṭudhiyāṃ horāphalajñaptaye
śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣv api
horātaṃtramahārṇavaprataraṇe bhagnodyamānām ahaṃ
svalpaṃ vṛttavicitram arthabahulaṃ śāstraplavaṃ prārabhe 2 (fol. 1v1–6)
End
mṛtyur mṛtyugrahe kṣaṇena balibhis taddhātukopodbhavas
tat saṃyuktabhagātrajo bahubhavo vīryānvitair bhūribhiḥ
agnyaṃdvāyudhajojvarāmayakṛtas tṛṭkṣutkṛtas cāṣṭame
sūryādyair nidhane carādiṣu parasvādhvapradeśeṣvapi 1
śailāgnābhihatasya sūryakujayor mṛtyuḥ khabaṃdhus thayoḥ
kūpe maṃdaśaśāṃkabhūmitanayair baṃdhvasta karmasthitaiḥ
kanyāyāṃ svajanād vimoṣṇakarayoḥ pāpagrahair dṛṣtayoḥ
syā- (fol. 52v2-7)
«Sub-colophon:»
iti śrīvarāhamiharakṛte bṛhajjātake jātakādhyāyo dvāviṃśaḥ 22 (fol. 52v1-2)
Microfilm Details
Reel No. B 334/8
Date of Filming 01-08-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 25-03-2008
Bibliography